Declension table of praveśa

Deva

MasculineSingularDualPlural
Nominativepraveśaḥ praveśau praveśāḥ
Vocativepraveśa praveśau praveśāḥ
Accusativepraveśam praveśau praveśān
Instrumentalpraveśena praveśābhyām praveśaiḥ praveśebhiḥ
Dativepraveśāya praveśābhyām praveśebhyaḥ
Ablativepraveśāt praveśābhyām praveśebhyaḥ
Genitivepraveśasya praveśayoḥ praveśānām
Locativepraveśe praveśayoḥ praveśeṣu

Compound praveśa -

Adverb -praveśam -praveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria