Declension table of pravetṛ

Deva

MasculineSingularDualPlural
Nominativepravetā pravetārau pravetāraḥ
Vocativepravetaḥ pravetārau pravetāraḥ
Accusativepravetāram pravetārau pravetṝn
Instrumentalpravetrā pravetṛbhyām pravetṛbhiḥ
Dativepravetre pravetṛbhyām pravetṛbhyaḥ
Ablativepravetuḥ pravetṛbhyām pravetṛbhyaḥ
Genitivepravetuḥ pravetroḥ pravetṝṇām
Locativepravetari pravetroḥ pravetṛṣu

Compound pravetṛ -

Adverb -pravetṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria