सुबन्तावली ?प्रवेपथु

Roma

पुमान्एकद्विबहु
प्रथमाप्रवेपथुः प्रवेपथू प्रवेपथवः
सम्बोधनम्प्रवेपथो प्रवेपथू प्रवेपथवः
द्वितीयाप्रवेपथुम् प्रवेपथू प्रवेपथून्
तृतीयाप्रवेपथुना प्रवेपथुभ्याम् प्रवेपथुभिः
चतुर्थीप्रवेपथवे प्रवेपथुभ्याम् प्रवेपथुभ्यः
पञ्चमीप्रवेपथोः प्रवेपथुभ्याम् प्रवेपथुभ्यः
षष्ठीप्रवेपथोः प्रवेपथ्वोः प्रवेपथूनाम्
सप्तमीप्रवेपथौ प्रवेपथ्वोः प्रवेपथुषु

समास प्रवेपथु

अव्यय ॰प्रवेपथु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria