Declension table of pravedana

Deva

NeuterSingularDualPlural
Nominativepravedanam pravedane pravedanāni
Vocativepravedana pravedane pravedanāni
Accusativepravedanam pravedane pravedanāni
Instrumentalpravedanena pravedanābhyām pravedanaiḥ
Dativepravedanāya pravedanābhyām pravedanebhyaḥ
Ablativepravedanāt pravedanābhyām pravedanebhyaḥ
Genitivepravedanasya pravedanayoḥ pravedanānām
Locativepravedane pravedanayoḥ pravedaneṣu

Compound pravedana -

Adverb -pravedanam -pravedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria