Declension table of praveṣṭavya

Deva

NeuterSingularDualPlural
Nominativepraveṣṭavyam praveṣṭavye praveṣṭavyāni
Vocativepraveṣṭavya praveṣṭavye praveṣṭavyāni
Accusativepraveṣṭavyam praveṣṭavye praveṣṭavyāni
Instrumentalpraveṣṭavyena praveṣṭavyābhyām praveṣṭavyaiḥ
Dativepraveṣṭavyāya praveṣṭavyābhyām praveṣṭavyebhyaḥ
Ablativepraveṣṭavyāt praveṣṭavyābhyām praveṣṭavyebhyaḥ
Genitivepraveṣṭavyasya praveṣṭavyayoḥ praveṣṭavyānām
Locativepraveṣṭavye praveṣṭavyayoḥ praveṣṭavyeṣu

Compound praveṣṭavya -

Adverb -praveṣṭavyam -praveṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria