सुबन्तावली प्रवेष्टव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रवेष्टव्यः प्रवेष्टव्यौ प्रवेष्टव्याः
सम्बोधनम्प्रवेष्टव्य प्रवेष्टव्यौ प्रवेष्टव्याः
द्वितीयाप्रवेष्टव्यम् प्रवेष्टव्यौ प्रवेष्टव्यान्
तृतीयाप्रवेष्टव्येन प्रवेष्टव्याभ्याम् प्रवेष्टव्यैः प्रवेष्टव्येभिः
चतुर्थीप्रवेष्टव्याय प्रवेष्टव्याभ्याम् प्रवेष्टव्येभ्यः
पञ्चमीप्रवेष्टव्यात् प्रवेष्टव्याभ्याम् प्रवेष्टव्येभ्यः
षष्ठीप्रवेष्टव्यस्य प्रवेष्टव्ययोः प्रवेष्टव्यानाम्
सप्तमीप्रवेष्टव्ये प्रवेष्टव्ययोः प्रवेष्टव्येषु

समास प्रवेष्टव्य

अव्यय ॰प्रवेष्टव्यम् ॰प्रवेष्टव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria