सुबन्तावली ?प्रवयण

Roma

पुमान्एकद्विबहु
प्रथमाप्रवयणः प्रवयणौ प्रवयणाः
सम्बोधनम्प्रवयण प्रवयणौ प्रवयणाः
द्वितीयाप्रवयणम् प्रवयणौ प्रवयणान्
तृतीयाप्रवयणेन प्रवयणाभ्याम् प्रवयणैः प्रवयणेभिः
चतुर्थीप्रवयणाय प्रवयणाभ्याम् प्रवयणेभ्यः
पञ्चमीप्रवयणात् प्रवयणाभ्याम् प्रवयणेभ्यः
षष्ठीप्रवयणस्य प्रवयणयोः प्रवयणानाम्
सप्तमीप्रवयणे प्रवयणयोः प्रवयणेषु

समास प्रवयण

अव्यय ॰प्रवयणम् ॰प्रवयणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria