सुबन्तावली ?प्रवत्स्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रवत्स्यत् प्रवत्स्यन्ती प्रवत्स्यती प्रवत्स्यन्ति
सम्बोधनम्प्रवत्स्यत् प्रवत्स्यन्ती प्रवत्स्यती प्रवत्स्यन्ति
द्वितीयाप्रवत्स्यत् प्रवत्स्यन्ती प्रवत्स्यती प्रवत्स्यन्ति
तृतीयाप्रवत्स्यता प्रवत्स्यद्भ्याम् प्रवत्स्यद्भिः
चतुर्थीप्रवत्स्यते प्रवत्स्यद्भ्याम् प्रवत्स्यद्भ्यः
पञ्चमीप्रवत्स्यतः प्रवत्स्यद्भ्याम् प्रवत्स्यद्भ्यः
षष्ठीप्रवत्स्यतः प्रवत्स्यतोः प्रवत्स्यताम्
सप्तमीप्रवत्स्यति प्रवत्स्यतोः प्रवत्स्यत्सु

अव्यय ॰प्रवत्स्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria