Declension table of pravartana

Deva

NeuterSingularDualPlural
Nominativepravartanam pravartane pravartanāni
Vocativepravartana pravartane pravartanāni
Accusativepravartanam pravartane pravartanāni
Instrumentalpravartanena pravartanābhyām pravartanaiḥ
Dativepravartanāya pravartanābhyām pravartanebhyaḥ
Ablativepravartanāt pravartanābhyām pravartanebhyaḥ
Genitivepravartanasya pravartanayoḥ pravartanānām
Locativepravartane pravartanayoḥ pravartaneṣu

Compound pravartana -

Adverb -pravartanam -pravartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria