Declension table of pravartana

Deva

MasculineSingularDualPlural
Nominativepravartanaḥ pravartanau pravartanāḥ
Vocativepravartana pravartanau pravartanāḥ
Accusativepravartanam pravartanau pravartanān
Instrumentalpravartanena pravartanābhyām pravartanaiḥ pravartanebhiḥ
Dativepravartanāya pravartanābhyām pravartanebhyaḥ
Ablativepravartanāt pravartanābhyām pravartanebhyaḥ
Genitivepravartanasya pravartanayoḥ pravartanānām
Locativepravartane pravartanayoḥ pravartaneṣu

Compound pravartana -

Adverb -pravartanam -pravartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria