सुबन्तावली ?प्रवर्ग्यवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रवर्ग्यवत् प्रवर्ग्यवन्ती प्रवर्ग्यवती प्रवर्ग्यवन्ति
सम्बोधनम्प्रवर्ग्यवत् प्रवर्ग्यवन्ती प्रवर्ग्यवती प्रवर्ग्यवन्ति
द्वितीयाप्रवर्ग्यवत् प्रवर्ग्यवन्ती प्रवर्ग्यवती प्रवर्ग्यवन्ति
तृतीयाप्रवर्ग्यवता प्रवर्ग्यवद्भ्याम् प्रवर्ग्यवद्भिः
चतुर्थीप्रवर्ग्यवते प्रवर्ग्यवद्भ्याम् प्रवर्ग्यवद्भ्यः
पञ्चमीप्रवर्ग्यवतः प्रवर्ग्यवद्भ्याम् प्रवर्ग्यवद्भ्यः
षष्ठीप्रवर्ग्यवतः प्रवर्ग्यवतोः प्रवर्ग्यवताम्
सप्तमीप्रवर्ग्यवति प्रवर्ग्यवतोः प्रवर्ग्यवत्सु

अव्यय ॰प्रवर्ग्यवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria