Declension table of pravardhaka

Deva

NeuterSingularDualPlural
Nominativepravardhakam pravardhake pravardhakāni
Vocativepravardhaka pravardhake pravardhakāni
Accusativepravardhakam pravardhake pravardhakāni
Instrumentalpravardhakena pravardhakābhyām pravardhakaiḥ
Dativepravardhakāya pravardhakābhyām pravardhakebhyaḥ
Ablativepravardhakāt pravardhakābhyām pravardhakebhyaḥ
Genitivepravardhakasya pravardhakayoḥ pravardhakānām
Locativepravardhake pravardhakayoḥ pravardhakeṣu

Compound pravardhaka -

Adverb -pravardhakam -pravardhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria