सुबन्तावली ?प्रवरवंशज

Roma

पुमान्एकद्विबहु
प्रथमाप्रवरवंशजः प्रवरवंशजौ प्रवरवंशजाः
सम्बोधनम्प्रवरवंशज प्रवरवंशजौ प्रवरवंशजाः
द्वितीयाप्रवरवंशजम् प्रवरवंशजौ प्रवरवंशजान्
तृतीयाप्रवरवंशजेन प्रवरवंशजाभ्याम् प्रवरवंशजैः प्रवरवंशजेभिः
चतुर्थीप्रवरवंशजाय प्रवरवंशजाभ्याम् प्रवरवंशजेभ्यः
पञ्चमीप्रवरवंशजात् प्रवरवंशजाभ्याम् प्रवरवंशजेभ्यः
षष्ठीप्रवरवंशजस्य प्रवरवंशजयोः प्रवरवंशजानाम्
सप्तमीप्रवरवंशजे प्रवरवंशजयोः प्रवरवंशजेषु

समास प्रवरवंशज

अव्यय ॰प्रवरवंशजम् ॰प्रवरवंशजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria