Declension table of pravarapura

Deva

NeuterSingularDualPlural
Nominativepravarapuram pravarapure pravarapurāṇi
Vocativepravarapura pravarapure pravarapurāṇi
Accusativepravarapuram pravarapure pravarapurāṇi
Instrumentalpravarapureṇa pravarapurābhyām pravarapuraiḥ
Dativepravarapurāya pravarapurābhyām pravarapurebhyaḥ
Ablativepravarapurāt pravarapurābhyām pravarapurebhyaḥ
Genitivepravarapurasya pravarapurayoḥ pravarapurāṇām
Locativepravarapure pravarapurayoḥ pravarapureṣu

Compound pravarapura -

Adverb -pravarapuram -pravarapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria