Declension table of ?pravamāṇā

Deva

FeminineSingularDualPlural
Nominativepravamāṇā pravamāṇe pravamāṇāḥ
Vocativepravamāṇe pravamāṇe pravamāṇāḥ
Accusativepravamāṇām pravamāṇe pravamāṇāḥ
Instrumentalpravamāṇayā pravamāṇābhyām pravamāṇābhiḥ
Dativepravamāṇāyai pravamāṇābhyām pravamāṇābhyaḥ
Ablativepravamāṇāyāḥ pravamāṇābhyām pravamāṇābhyaḥ
Genitivepravamāṇāyāḥ pravamāṇayoḥ pravamāṇānām
Locativepravamāṇāyām pravamāṇayoḥ pravamāṇāsu

Adverb -pravamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria