Declension table of pravaha

Deva

MasculineSingularDualPlural
Nominativepravahaḥ pravahau pravahāḥ
Vocativepravaha pravahau pravahāḥ
Accusativepravaham pravahau pravahān
Instrumentalpravaheṇa pravahābhyām pravahaiḥ pravahebhiḥ
Dativepravahāya pravahābhyām pravahebhyaḥ
Ablativepravahāt pravahābhyām pravahebhyaḥ
Genitivepravahasya pravahayoḥ pravahāṇām
Locativepravahe pravahayoḥ pravaheṣu

Compound pravaha -

Adverb -pravaham -pravahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria