सुबन्तावली ?प्रवग

Roma

पुमान्एकद्विबहु
प्रथमाप्रवगः प्रवगौ प्रवगाः
सम्बोधनम्प्रवग प्रवगौ प्रवगाः
द्वितीयाप्रवगम् प्रवगौ प्रवगान्
तृतीयाप्रवगेण प्रवगाभ्याम् प्रवगैः प्रवगेभिः
चतुर्थीप्रवगाय प्रवगाभ्याम् प्रवगेभ्यः
पञ्चमीप्रवगात् प्रवगाभ्याम् प्रवगेभ्यः
षष्ठीप्रवगस्य प्रवगयोः प्रवगाणाम्
सप्तमीप्रवगे प्रवगयोः प्रवगेषु

समास प्रवग

अव्यय ॰प्रवगम् ॰प्रवगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria