सुबन्तावली ?प्रवङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाप्रवङ्गः प्रवङ्गौ प्रवङ्गाः
सम्बोधनम्प्रवङ्ग प्रवङ्गौ प्रवङ्गाः
द्वितीयाप्रवङ्गम् प्रवङ्गौ प्रवङ्गान्
तृतीयाप्रवङ्गेण प्रवङ्गाभ्याम् प्रवङ्गैः प्रवङ्गेभिः
चतुर्थीप्रवङ्गाय प्रवङ्गाभ्याम् प्रवङ्गेभ्यः
पञ्चमीप्रवङ्गात् प्रवङ्गाभ्याम् प्रवङ्गेभ्यः
षष्ठीप्रवङ्गस्य प्रवङ्गयोः प्रवङ्गाणाम्
सप्तमीप्रवङ्गे प्रवङ्गयोः प्रवङ्गेषु

समास प्रवङ्ग

अव्यय ॰प्रवङ्गम् ॰प्रवङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria