Declension table of pravacanīya

Deva

MasculineSingularDualPlural
Nominativepravacanīyaḥ pravacanīyau pravacanīyāḥ
Vocativepravacanīya pravacanīyau pravacanīyāḥ
Accusativepravacanīyam pravacanīyau pravacanīyān
Instrumentalpravacanīyena pravacanīyābhyām pravacanīyaiḥ pravacanīyebhiḥ
Dativepravacanīyāya pravacanīyābhyām pravacanīyebhyaḥ
Ablativepravacanīyāt pravacanīyābhyām pravacanīyebhyaḥ
Genitivepravacanīyasya pravacanīyayoḥ pravacanīyānām
Locativepravacanīye pravacanīyayoḥ pravacanīyeṣu

Compound pravacanīya -

Adverb -pravacanīyam -pravacanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria