Declension table of pravāta

Deva

NeuterSingularDualPlural
Nominativepravātam pravāte pravātāni
Vocativepravāta pravāte pravātāni
Accusativepravātam pravāte pravātāni
Instrumentalpravātena pravātābhyām pravātaiḥ
Dativepravātāya pravātābhyām pravātebhyaḥ
Ablativepravātāt pravātābhyām pravātebhyaḥ
Genitivepravātasya pravātayoḥ pravātānām
Locativepravāte pravātayoḥ pravāteṣu

Compound pravāta -

Adverb -pravātam -pravātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria