Declension table of pravāsin

Deva

NeuterSingularDualPlural
Nominativepravāsi pravāsinī pravāsīni
Vocativepravāsin pravāsi pravāsinī pravāsīni
Accusativepravāsi pravāsinī pravāsīni
Instrumentalpravāsinā pravāsibhyām pravāsibhiḥ
Dativepravāsine pravāsibhyām pravāsibhyaḥ
Ablativepravāsinaḥ pravāsibhyām pravāsibhyaḥ
Genitivepravāsinaḥ pravāsinoḥ pravāsinām
Locativepravāsini pravāsinoḥ pravāsiṣu

Compound pravāsi -

Adverb -pravāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria