सुबन्तावली ?प्रवापयित्री

Roma

स्त्रीएकद्विबहु
प्रथमाप्रवापयित्री प्रवापयित्र्यौ प्रवापयित्र्यः
सम्बोधनम्प्रवापयित्रि प्रवापयित्र्यौ प्रवापयित्र्यः
द्वितीयाप्रवापयित्रीम् प्रवापयित्र्यौ प्रवापयित्रीः
तृतीयाप्रवापयित्र्या प्रवापयित्रीभ्याम् प्रवापयित्रीभिः
चतुर्थीप्रवापयित्र्यै प्रवापयित्रीभ्याम् प्रवापयित्रीभ्यः
पञ्चमीप्रवापयित्र्याः प्रवापयित्रीभ्याम् प्रवापयित्रीभ्यः
षष्ठीप्रवापयित्र्याः प्रवापयित्र्योः प्रवापयित्रीणाम्
सप्तमीप्रवापयित्र्याम् प्रवापयित्र्योः प्रवापयित्रीषु

समास प्रवापयित्रि प्रवापयित्री

अव्यय ॰प्रवापयित्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria