सुबन्तावली ?प्रवालमणिशृङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाप्रवालमणिशृङ्गः प्रवालमणिशृङ्गौ प्रवालमणिशृङ्गाः
सम्बोधनम्प्रवालमणिशृङ्ग प्रवालमणिशृङ्गौ प्रवालमणिशृङ्गाः
द्वितीयाप्रवालमणिशृङ्गम् प्रवालमणिशृङ्गौ प्रवालमणिशृङ्गान्
तृतीयाप्रवालमणिशृङ्गेण प्रवालमणिशृङ्गाभ्याम् प्रवालमणिशृङ्गैः प्रवालमणिशृङ्गेभिः
चतुर्थीप्रवालमणिशृङ्गाय प्रवालमणिशृङ्गाभ्याम् प्रवालमणिशृङ्गेभ्यः
पञ्चमीप्रवालमणिशृङ्गात् प्रवालमणिशृङ्गाभ्याम् प्रवालमणिशृङ्गेभ्यः
षष्ठीप्रवालमणिशृङ्गस्य प्रवालमणिशृङ्गयोः प्रवालमणिशृङ्गाणाम्
सप्तमीप्रवालमणिशृङ्गे प्रवालमणिशृङ्गयोः प्रवालमणिशृङ्गेषु

समास प्रवालमणिशृङ्ग

अव्यय ॰प्रवालमणिशृङ्गम् ॰प्रवालमणिशृङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria