Declension table of pravāhanitya

Deva

NeuterSingularDualPlural
Nominativepravāhanityam pravāhanitye pravāhanityāni
Vocativepravāhanitya pravāhanitye pravāhanityāni
Accusativepravāhanityam pravāhanitye pravāhanityāni
Instrumentalpravāhanityena pravāhanityābhyām pravāhanityaiḥ
Dativepravāhanityāya pravāhanityābhyām pravāhanityebhyaḥ
Ablativepravāhanityāt pravāhanityābhyām pravāhanityebhyaḥ
Genitivepravāhanityasya pravāhanityayoḥ pravāhanityānām
Locativepravāhanitye pravāhanityayoḥ pravāhanityeṣu

Compound pravāhanitya -

Adverb -pravāhanityam -pravāhanityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria