Declension table of pravāhanitya

Deva

MasculineSingularDualPlural
Nominativepravāhanityaḥ pravāhanityau pravāhanityāḥ
Vocativepravāhanitya pravāhanityau pravāhanityāḥ
Accusativepravāhanityam pravāhanityau pravāhanityān
Instrumentalpravāhanityena pravāhanityābhyām pravāhanityaiḥ pravāhanityebhiḥ
Dativepravāhanityāya pravāhanityābhyām pravāhanityebhyaḥ
Ablativepravāhanityāt pravāhanityābhyām pravāhanityebhyaḥ
Genitivepravāhanityasya pravāhanityayoḥ pravāhanityānām
Locativepravāhanitye pravāhanityayoḥ pravāhanityeṣu

Compound pravāhanitya -

Adverb -pravāhanityam -pravāhanityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria