सुबन्तावली ?प्रवाहमयी

Roma

स्त्रीएकद्विबहु
प्रथमाप्रवाहमयी प्रवाहमय्यौ प्रवाहमय्यः
सम्बोधनम्प्रवाहमयि प्रवाहमय्यौ प्रवाहमय्यः
द्वितीयाप्रवाहमयीम् प्रवाहमय्यौ प्रवाहमयीः
तृतीयाप्रवाहमय्या प्रवाहमयीभ्याम् प्रवाहमयीभिः
चतुर्थीप्रवाहमय्यै प्रवाहमयीभ्याम् प्रवाहमयीभ्यः
पञ्चमीप्रवाहमय्याः प्रवाहमयीभ्याम् प्रवाहमयीभ्यः
षष्ठीप्रवाहमय्याः प्रवाहमय्योः प्रवाहमयीणाम्
सप्तमीप्रवाहमय्याम् प्रवाहमय्योः प्रवाहमयीषु

समास प्रवाहमयि प्रवाहमयी

अव्यय ॰प्रवाहमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria