Declension table of pravāhamaya

Deva

NeuterSingularDualPlural
Nominativepravāhamayam pravāhamaye pravāhamayāṇi
Vocativepravāhamaya pravāhamaye pravāhamayāṇi
Accusativepravāhamayam pravāhamaye pravāhamayāṇi
Instrumentalpravāhamayeṇa pravāhamayābhyām pravāhamayaiḥ
Dativepravāhamayāya pravāhamayābhyām pravāhamayebhyaḥ
Ablativepravāhamayāt pravāhamayābhyām pravāhamayebhyaḥ
Genitivepravāhamayasya pravāhamayayoḥ pravāhamayāṇām
Locativepravāhamaye pravāhamayayoḥ pravāhamayeṣu

Compound pravāhamaya -

Adverb -pravāhamayam -pravāhamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria