Declension table of pravāhamaya

Deva

MasculineSingularDualPlural
Nominativepravāhamayaḥ pravāhamayau pravāhamayāḥ
Vocativepravāhamaya pravāhamayau pravāhamayāḥ
Accusativepravāhamayam pravāhamayau pravāhamayān
Instrumentalpravāhamayeṇa pravāhamayābhyām pravāhamayaiḥ pravāhamayebhiḥ
Dativepravāhamayāya pravāhamayābhyām pravāhamayebhyaḥ
Ablativepravāhamayāt pravāhamayābhyām pravāhamayebhyaḥ
Genitivepravāhamayasya pravāhamayayoḥ pravāhamayāṇām
Locativepravāhamaye pravāhamayayoḥ pravāhamayeṣu

Compound pravāhamaya -

Adverb -pravāhamayam -pravāhamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria