Declension table of pravāhaṇī

Deva

FeminineSingularDualPlural
Nominativepravāhaṇī pravāhaṇyau pravāhaṇyaḥ
Vocativepravāhaṇi pravāhaṇyau pravāhaṇyaḥ
Accusativepravāhaṇīm pravāhaṇyau pravāhaṇīḥ
Instrumentalpravāhaṇyā pravāhaṇībhyām pravāhaṇībhiḥ
Dativepravāhaṇyai pravāhaṇībhyām pravāhaṇībhyaḥ
Ablativepravāhaṇyāḥ pravāhaṇībhyām pravāhaṇībhyaḥ
Genitivepravāhaṇyāḥ pravāhaṇyoḥ pravāhaṇīnām
Locativepravāhaṇyām pravāhaṇyoḥ pravāhaṇīṣu

Compound pravāhaṇi - pravāhaṇī -

Adverb -pravāhaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria