Declension table of pravāhaṇa

Deva

NeuterSingularDualPlural
Nominativepravāhaṇam pravāhaṇe pravāhaṇāni
Vocativepravāhaṇa pravāhaṇe pravāhaṇāni
Accusativepravāhaṇam pravāhaṇe pravāhaṇāni
Instrumentalpravāhaṇena pravāhaṇābhyām pravāhaṇaiḥ
Dativepravāhaṇāya pravāhaṇābhyām pravāhaṇebhyaḥ
Ablativepravāhaṇāt pravāhaṇābhyām pravāhaṇebhyaḥ
Genitivepravāhaṇasya pravāhaṇayoḥ pravāhaṇānām
Locativepravāhaṇe pravāhaṇayoḥ pravāhaṇeṣu

Compound pravāhaṇa -

Adverb -pravāhaṇam -pravāhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria