Declension table of pravāhaṇa

Deva

MasculineSingularDualPlural
Nominativepravāhaṇaḥ pravāhaṇau pravāhaṇāḥ
Vocativepravāhaṇa pravāhaṇau pravāhaṇāḥ
Accusativepravāhaṇam pravāhaṇau pravāhaṇān
Instrumentalpravāhaṇena pravāhaṇābhyām pravāhaṇaiḥ pravāhaṇebhiḥ
Dativepravāhaṇāya pravāhaṇābhyām pravāhaṇebhyaḥ
Ablativepravāhaṇāt pravāhaṇābhyām pravāhaṇebhyaḥ
Genitivepravāhaṇasya pravāhaṇayoḥ pravāhaṇānām
Locativepravāhaṇe pravāhaṇayoḥ pravāhaṇeṣu

Compound pravāhaṇa -

Adverb -pravāhaṇam -pravāhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria