Declension table of pravāda

Deva

MasculineSingularDualPlural
Nominativepravādaḥ pravādau pravādāḥ
Vocativepravāda pravādau pravādāḥ
Accusativepravādam pravādau pravādān
Instrumentalpravādena pravādābhyām pravādaiḥ pravādebhiḥ
Dativepravādāya pravādābhyām pravādebhyaḥ
Ablativepravādāt pravādābhyām pravādebhyaḥ
Genitivepravādasya pravādayoḥ pravādānām
Locativepravāde pravādayoḥ pravādeṣu

Compound pravāda -

Adverb -pravādam -pravādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria