Declension table of ?pravācikā

Deva

FeminineSingularDualPlural
Nominativepravācikā pravācike pravācikāḥ
Vocativepravācike pravācike pravācikāḥ
Accusativepravācikām pravācike pravācikāḥ
Instrumentalpravācikayā pravācikābhyām pravācikābhiḥ
Dativepravācikāyai pravācikābhyām pravācikābhyaḥ
Ablativepravācikāyāḥ pravācikābhyām pravācikābhyaḥ
Genitivepravācikāyāḥ pravācikayoḥ pravācikānām
Locativepravācikāyām pravācikayoḥ pravācikāsu

Adverb -pravācikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria