Declension table of pravācana

Deva

NeuterSingularDualPlural
Nominativepravācanam pravācane pravācanāni
Vocativepravācana pravācane pravācanāni
Accusativepravācanam pravācane pravācanāni
Instrumentalpravācanena pravācanābhyām pravācanaiḥ
Dativepravācanāya pravācanābhyām pravācanebhyaḥ
Ablativepravācanāt pravācanābhyām pravācanebhyaḥ
Genitivepravācanasya pravācanayoḥ pravācanānām
Locativepravācane pravācanayoḥ pravācaneṣu

Compound pravācana -

Adverb -pravācanam -pravācanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria