Declension table of pravācaka

Deva

NeuterSingularDualPlural
Nominativepravācakam pravācake pravācakāni
Vocativepravācaka pravācake pravācakāni
Accusativepravācakam pravācake pravācakāni
Instrumentalpravācakena pravācakābhyām pravācakaiḥ
Dativepravācakāya pravācakābhyām pravācakebhyaḥ
Ablativepravācakāt pravācakābhyām pravācakebhyaḥ
Genitivepravācakasya pravācakayoḥ pravācakānām
Locativepravācake pravācakayoḥ pravācakeṣu

Compound pravācaka -

Adverb -pravācakam -pravācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria