Declension table of pravācaka

Deva

MasculineSingularDualPlural
Nominativepravācakaḥ pravācakau pravācakāḥ
Vocativepravācaka pravācakau pravācakāḥ
Accusativepravācakam pravācakau pravācakān
Instrumentalpravācakena pravācakābhyām pravācakaiḥ pravācakebhiḥ
Dativepravācakāya pravācakābhyām pravācakebhyaḥ
Ablativepravācakāt pravācakābhyām pravācakebhyaḥ
Genitivepravācakasya pravācakayoḥ pravācakānām
Locativepravācake pravācakayoḥ pravācakeṣu

Compound pravācaka -

Adverb -pravācakam -pravācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria