सुबन्तावली ?प्रवट

Roma

पुमान्एकद्विबहु
प्रथमाप्रवटः प्रवटौ प्रवटाः
सम्बोधनम्प्रवट प्रवटौ प्रवटाः
द्वितीयाप्रवटम् प्रवटौ प्रवटान्
तृतीयाप्रवटेन प्रवटाभ्याम् प्रवटैः प्रवटेभिः
चतुर्थीप्रवटाय प्रवटाभ्याम् प्रवटेभ्यः
पञ्चमीप्रवटात् प्रवटाभ्याम् प्रवटेभ्यः
षष्ठीप्रवटस्य प्रवटयोः प्रवटानाम्
सप्तमीप्रवटे प्रवटयोः प्रवटेषु

समास प्रवट

अव्यय ॰प्रवटम् ॰प्रवटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria