सुबन्तावली ?प्रवणवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रवणवत् प्रवणवन्ती प्रवणवती प्रवणवन्ति
सम्बोधनम्प्रवणवत् प्रवणवन्ती प्रवणवती प्रवणवन्ति
द्वितीयाप्रवणवत् प्रवणवन्ती प्रवणवती प्रवणवन्ति
तृतीयाप्रवणवता प्रवणवद्भ्याम् प्रवणवद्भिः
चतुर्थीप्रवणवते प्रवणवद्भ्याम् प्रवणवद्भ्यः
पञ्चमीप्रवणवतः प्रवणवद्भ्याम् प्रवणवद्भ्यः
षष्ठीप्रवणवतः प्रवणवतोः प्रवणवताम्
सप्तमीप्रवणवति प्रवणवतोः प्रवणवत्सु

अव्यय ॰प्रवणवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria