सुबन्तावली ?प्रवणवत्

Roma

पुमान्एकद्विबहु
प्रथमाप्रवणवान् प्रवणवन्तौ प्रवणवन्तः
सम्बोधनम्प्रवणवन् प्रवणवन्तौ प्रवणवन्तः
द्वितीयाप्रवणवन्तम् प्रवणवन्तौ प्रवणवतः
तृतीयाप्रवणवता प्रवणवद्भ्याम् प्रवणवद्भिः
चतुर्थीप्रवणवते प्रवणवद्भ्याम् प्रवणवद्भ्यः
पञ्चमीप्रवणवतः प्रवणवद्भ्याम् प्रवणवद्भ्यः
षष्ठीप्रवणवतः प्रवणवतोः प्रवणवताम्
सप्तमीप्रवणवति प्रवणवतोः प्रवणवत्सु

समास प्रवणवत्

अव्यय ॰प्रवणवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria