सुबन्तावली ?प्रवणता

Roma

स्त्रीएकद्विबहु
प्रथमाप्रवणता प्रवणते प्रवणताः
सम्बोधनम्प्रवणते प्रवणते प्रवणताः
द्वितीयाप्रवणताम् प्रवणते प्रवणताः
तृतीयाप्रवणतया प्रवणताभ्याम् प्रवणताभिः
चतुर्थीप्रवणतायै प्रवणताभ्याम् प्रवणताभ्यः
पञ्चमीप्रवणतायाः प्रवणताभ्याम् प्रवणताभ्यः
षष्ठीप्रवणतायाः प्रवणतयोः प्रवणतानाम्
सप्तमीप्रवणतायाम् प्रवणतयोः प्रवणतासु

अव्यय ॰प्रवणतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria