सुबन्तावली ?प्रवणप्रहर्ष

Roma

पुमान्एकद्विबहु
प्रथमाप्रवणप्रहर्षः प्रवणप्रहर्षौ प्रवणप्रहर्षाः
सम्बोधनम्प्रवणप्रहर्ष प्रवणप्रहर्षौ प्रवणप्रहर्षाः
द्वितीयाप्रवणप्रहर्षम् प्रवणप्रहर्षौ प्रवणप्रहर्षान्
तृतीयाप्रवणप्रहर्षेण प्रवणप्रहर्षाभ्याम् प्रवणप्रहर्षैः प्रवणप्रहर्षेभिः
चतुर्थीप्रवणप्रहर्षाय प्रवणप्रहर्षाभ्याम् प्रवणप्रहर्षेभ्यः
पञ्चमीप्रवणप्रहर्षात् प्रवणप्रहर्षाभ्याम् प्रवणप्रहर्षेभ्यः
षष्ठीप्रवणप्रहर्षस्य प्रवणप्रहर्षयोः प्रवणप्रहर्षाणाम्
सप्तमीप्रवणप्रहर्षे प्रवणप्रहर्षयोः प्रवणप्रहर्षेषु

समास प्रवणप्रहर्ष

अव्यय ॰प्रवणप्रहर्षम् ॰प्रवणप्रहर्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria