सुबन्तावली ?प्रवङ्गम

Roma

पुमान्एकद्विबहु
प्रथमाप्रवङ्गमः प्रवङ्गमौ प्रवङ्गमाः
सम्बोधनम्प्रवङ्गम प्रवङ्गमौ प्रवङ्गमाः
द्वितीयाप्रवङ्गमम् प्रवङ्गमौ प्रवङ्गमान्
तृतीयाप्रवङ्गमेण प्रवङ्गमाभ्याम् प्रवङ्गमैः प्रवङ्गमेभिः
चतुर्थीप्रवङ्गमाय प्रवङ्गमाभ्याम् प्रवङ्गमेभ्यः
पञ्चमीप्रवङ्गमात् प्रवङ्गमाभ्याम् प्रवङ्गमेभ्यः
षष्ठीप्रवङ्गमस्य प्रवङ्गमयोः प्रवङ्गमाणाम्
सप्तमीप्रवङ्गमे प्रवङ्गमयोः प्रवङ्गमेषु

समास प्रवङ्गम

अव्यय ॰प्रवङ्गमम् ॰प्रवङ्गमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria