सुबन्तावली ?प्रवृत्तिविज्ञान

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रवृत्तिविज्ञानम् प्रवृत्तिविज्ञाने प्रवृत्तिविज्ञानानि
सम्बोधनम्प्रवृत्तिविज्ञान प्रवृत्तिविज्ञाने प्रवृत्तिविज्ञानानि
द्वितीयाप्रवृत्तिविज्ञानम् प्रवृत्तिविज्ञाने प्रवृत्तिविज्ञानानि
तृतीयाप्रवृत्तिविज्ञानेन प्रवृत्तिविज्ञानाभ्याम् प्रवृत्तिविज्ञानैः
चतुर्थीप्रवृत्तिविज्ञानाय प्रवृत्तिविज्ञानाभ्याम् प्रवृत्तिविज्ञानेभ्यः
पञ्चमीप्रवृत्तिविज्ञानात् प्रवृत्तिविज्ञानाभ्याम् प्रवृत्तिविज्ञानेभ्यः
षष्ठीप्रवृत्तिविज्ञानस्य प्रवृत्तिविज्ञानयोः प्रवृत्तिविज्ञानानाम्
सप्तमीप्रवृत्तिविज्ञाने प्रवृत्तिविज्ञानयोः प्रवृत्तिविज्ञानेषु

समास प्रवृत्तिविज्ञान

अव्यय ॰प्रवृत्तिविज्ञानम् ॰प्रवृत्तिविज्ञानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria