सुबन्तावली ?प्रवृत्तिनिवृत्तिमत्

Roma

पुमान्एकद्विबहु
प्रथमाप्रवृत्तिनिवृत्तिमान् प्रवृत्तिनिवृत्तिमन्तौ प्रवृत्तिनिवृत्तिमन्तः
सम्बोधनम्प्रवृत्तिनिवृत्तिमन् प्रवृत्तिनिवृत्तिमन्तौ प्रवृत्तिनिवृत्तिमन्तः
द्वितीयाप्रवृत्तिनिवृत्तिमन्तम् प्रवृत्तिनिवृत्तिमन्तौ प्रवृत्तिनिवृत्तिमतः
तृतीयाप्रवृत्तिनिवृत्तिमता प्रवृत्तिनिवृत्तिमद्भ्याम् प्रवृत्तिनिवृत्तिमद्भिः
चतुर्थीप्रवृत्तिनिवृत्तिमते प्रवृत्तिनिवृत्तिमद्भ्याम् प्रवृत्तिनिवृत्तिमद्भ्यः
पञ्चमीप्रवृत्तिनिवृत्तिमतः प्रवृत्तिनिवृत्तिमद्भ्याम् प्रवृत्तिनिवृत्तिमद्भ्यः
षष्ठीप्रवृत्तिनिवृत्तिमतः प्रवृत्तिनिवृत्तिमतोः प्रवृत्तिनिवृत्तिमताम्
सप्तमीप्रवृत्तिनिवृत्तिमति प्रवृत्तिनिवृत्तिमतोः प्रवृत्तिनिवृत्तिमत्सु

समास प्रवृत्तिनिवृत्तिमत्

अव्यय ॰प्रवृत्तिनिवृत्तिमन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria