Declension table of pravṛttibheda

Deva

MasculineSingularDualPlural
Nominativepravṛttibhedaḥ pravṛttibhedau pravṛttibhedāḥ
Vocativepravṛttibheda pravṛttibhedau pravṛttibhedāḥ
Accusativepravṛttibhedam pravṛttibhedau pravṛttibhedān
Instrumentalpravṛttibhedena pravṛttibhedābhyām pravṛttibhedaiḥ pravṛttibhedebhiḥ
Dativepravṛttibhedāya pravṛttibhedābhyām pravṛttibhedebhyaḥ
Ablativepravṛttibhedāt pravṛttibhedābhyām pravṛttibhedebhyaḥ
Genitivepravṛttibhedasya pravṛttibhedayoḥ pravṛttibhedānām
Locativepravṛttibhede pravṛttibhedayoḥ pravṛttibhedeṣu

Compound pravṛttibheda -

Adverb -pravṛttibhedam -pravṛttibhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria