Declension table of ?pravṛttavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pravṛttavatī | pravṛttavatyau | pravṛttavatyaḥ |
Vocative | pravṛttavati | pravṛttavatyau | pravṛttavatyaḥ |
Accusative | pravṛttavatīm | pravṛttavatyau | pravṛttavatīḥ |
Instrumental | pravṛttavatyā | pravṛttavatībhyām | pravṛttavatībhiḥ |
Dative | pravṛttavatyai | pravṛttavatībhyām | pravṛttavatībhyaḥ |
Ablative | pravṛttavatyāḥ | pravṛttavatībhyām | pravṛttavatībhyaḥ |
Genitive | pravṛttavatyāḥ | pravṛttavatyoḥ | pravṛttavatīnām |
Locative | pravṛttavatyām | pravṛttavatyoḥ | pravṛttavatīṣu |