Declension table of pravṛttavat

Deva

MasculineSingularDualPlural
Nominativepravṛttavān pravṛttavantau pravṛttavantaḥ
Vocativepravṛttavan pravṛttavantau pravṛttavantaḥ
Accusativepravṛttavantam pravṛttavantau pravṛttavataḥ
Instrumentalpravṛttavatā pravṛttavadbhyām pravṛttavadbhiḥ
Dativepravṛttavate pravṛttavadbhyām pravṛttavadbhyaḥ
Ablativepravṛttavataḥ pravṛttavadbhyām pravṛttavadbhyaḥ
Genitivepravṛttavataḥ pravṛttavatoḥ pravṛttavatām
Locativepravṛttavati pravṛttavatoḥ pravṛttavatsu

Compound pravṛttavat -

Adverb -pravṛttavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria