Declension table of pravṛtta

Deva

NeuterSingularDualPlural
Nominativepravṛttam pravṛtte pravṛttāni
Vocativepravṛtta pravṛtte pravṛttāni
Accusativepravṛttam pravṛtte pravṛttāni
Instrumentalpravṛttena pravṛttābhyām pravṛttaiḥ
Dativepravṛttāya pravṛttābhyām pravṛttebhyaḥ
Ablativepravṛttāt pravṛttābhyām pravṛttebhyaḥ
Genitivepravṛttasya pravṛttayoḥ pravṛttānām
Locativepravṛtte pravṛttayoḥ pravṛtteṣu

Compound pravṛtta -

Adverb -pravṛttam -pravṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria