Declension table of ?pravṛddhā

Deva

FeminineSingularDualPlural
Nominativepravṛddhā pravṛddhe pravṛddhāḥ
Vocativepravṛddhe pravṛddhe pravṛddhāḥ
Accusativepravṛddhām pravṛddhe pravṛddhāḥ
Instrumentalpravṛddhayā pravṛddhābhyām pravṛddhābhiḥ
Dativepravṛddhāyai pravṛddhābhyām pravṛddhābhyaḥ
Ablativepravṛddhāyāḥ pravṛddhābhyām pravṛddhābhyaḥ
Genitivepravṛddhāyāḥ pravṛddhayoḥ pravṛddhānām
Locativepravṛddhāyām pravṛddhayoḥ pravṛddhāsu

Adverb -pravṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria