Declension table of pravṛddha

Deva

NeuterSingularDualPlural
Nominativepravṛddham pravṛddhe pravṛddhāni
Vocativepravṛddha pravṛddhe pravṛddhāni
Accusativepravṛddham pravṛddhe pravṛddhāni
Instrumentalpravṛddhena pravṛddhābhyām pravṛddhaiḥ
Dativepravṛddhāya pravṛddhābhyām pravṛddhebhyaḥ
Ablativepravṛddhāt pravṛddhābhyām pravṛddhebhyaḥ
Genitivepravṛddhasya pravṛddhayoḥ pravṛddhānām
Locativepravṛddhe pravṛddhayoḥ pravṛddheṣu

Compound pravṛddha -

Adverb -pravṛddham -pravṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria